Helping The others Realize The Advantages Of bhairav kavach

Wiki Article

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभु

चाग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरव: । ।

एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।



पठनात् कालिका देवि पठेत् कवचमुत्तमम् । श्रृणुयाद्वा प्रयत्नेन सदानन्दमयो भवेत् ।।

सम्पूजकः शुचिस्नातः भक्तियुक्तः समाहितः ।



प्रणवः कामदं विद्या लज्जाबीजं च सिद्धिदम् ।

भीषणास्यो ममास्यं च शक्तिहस्तो गलं मम

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः।।

कार्य पर विजय प्राप्त करने के लिए संसार में इससें बड़ा कोई कवच नही है।



Your browser isn’t supported any longer. Update it to get the greatest YouTube experience and our most check here current capabilities. Learn more

Report this wiki page